ARATI

"Quando o sol se põe atrás do contorno dos telhados; quando as sombras se avolumam, fundindo-se na escuridão envolvente; quando do horizonte o tapete de quietude se desdobra através do mundo iluminado pelo crepúsculo, um ritual singelo é feito em muitos ashramas e em milhares de lares em adoração àquele ser conhecido pelo mundo como Sri Ramakrishna. Num aposento especial, ou num canto de um aposento reservado para a sua presença invisível, o incenso é queimado, chamas ondulam em torno das imagens, e frequentemente há um grupo cantando cantigas e hinos de súplica e oração. 

Um ritual religioso é um sacramento. Por trás dele há um agente sacralizante cujo poder sustenta o culto por séculos. Através do ritual, eventos do passado são recriados nas mentes dos devotos que, por sua vez, revivem o divino acontecimento. Quando os devotos de Sri Ramakrishna fazem puja (culto ritualístico) ou arati (culto matutino ou vespertino) em suas residências, cada local de adoração torna-se, num senso místico, o quarto de Thakur no templo da quinta de Dakshineswar. O tempo, por assim dizer, se detém e a história é transcendida quando Sri Ramakrishna aceita, como acreditam seus devotos, sua adoração dia após dia. Então, existe apenas um eterno agora. Tal é o milagre que a fé opera através dos rituais religiosos."

Estes são os dois primeiros parágrafos do artigo do Swami Bhajanananda entitulado "Sri Ramakrishna o desconhecido" na revista Prabuddha Bharata de março de 1979. 

Hinos para o Arati ao por do sol (vespertino)

01 - Khaṇḍana bhava

Khaṇḍana bhava bandhana jaga vandana vandi tomāy |
nirañjana nara-rūpa-dhara nirguṇa guṇamay ||

Mocana aghadūṣaṇa jagabhūṣaṇa cidghanakāy |

jñānāñjana-vimala-nayana vīkṣaṇe moha jāy ||

Bhāsvara bhāva-sāgara cira-unmada prema-pāthār |

bhaktārjana-yugala caraṇa tāraṇa-bhava-pār ||

Jṛmbhita-yuga-īśvara jagadīśvara yogasahāy |
nirodhana samāhita-mana nirakhi tava kṛpāy ||

Bhañjana-duḥkhagañjana karuṇāghana karma-kaṭhor |

prāṇārpaṇa-jagata-tāraṇa kṛntana-kaliḍor ||

Vañcana-kāmakāñcana atinindita-indriya-rāg |

tyāgīśvara he naravara dehapade anurāg ||

Nirbhaya gatasaṁśaya d
ŗdhaniścaya-mānasavān |
niṣkāraṇa-bhakata-śaraṇa tyaji jāti-kula-mān||

Sampada tava śrīpada bhava goṣpada-vāri yathāy |

premārpaṇa samadaraśana jagajana-duḥkha jāy ||

[Namo namo prabhu vākya-manātīta 
|
manovacanaikādhār 
prabhu manovacanaikādhār
jyotira jyoti ujala-hṛdikandara 
tumi tamo-bhañjana hār
prabhu tumi tamo-bhañjana hār]

Dhe dhe dhe laṅga raṅga bhaṅga bāje aṅga saṅga mṛdaṅga 
 ||

Gāiche chanda bhakatavṛnda ārati tomār ||


Jaya jaya ārati tomār
hara hara ārati tomār

śiva śiva ārati tomār ||

Khaṇḍana bhava bandhana jaga vandana vandi tomāy 

Jay śrī gurumāhārājji ki jay 

Composto pelo Swami Vivekananda para Sri Ramakrishna, geralmente cantado durante o culto do anoitecer - "ondas de luz".

02 - Om hrīm ritam
Oṁ  Hrīm ṛtaṁ tvamacalo
Guṇajit guṇedyaḥ
Naktam divam sakarunam tava pada-padmaṁ
Mohan-kasaṁ bahu-kṛtaṁ na bhaje yato' haṁ
Tasmāt tvameva śaraṇaṁ mama dīna-bandho

Bhaktir-bhagaśca bhajanaṁ 
Bhava-bheda-kāri
Gacchantyalam suvipulaṁ 
Gamanāya tattvaṁ
Vaktro-ddhṛto-pi hrdāye na me bhāti kiñcit
Tasmāt tvameva śaraṇaṁ mama dīna-bandho

Tejas-taranti tarasa tvāyi tṛpta-tṛṣṇāḥ
rāge kṛte ṛta-pathe tvāyi Rāmkṛṣṇe
Martyā-mrtam tava padam maranormi nāśaṁ
Tasmāt tvameva śaraṇaṁ mama dīna-bandho

Kṛtyaṁ karoti kaluṣaṁ kuhakantakāri
Ṣṇataṁ Śivaṁ suvimalaṁ
Tava nāma nātha;
Yasmād ahaṁ tv'aśaraṇo
Jagad-eka-gamya
Tasmāt tvameva śaraṇaṁ mama dīna-bandho

Oṁ  sthapakāya ca dharmasya 
Sarva-dharma-svarūpiṇe;
Avatāra-varṣṭhāya Rāmakṛṣṇāya te namaḥ

Oṁ namaḥ Śrī bhagavate 
Ramakṛṣṇāya namo namaḥ
Oṁ  namaḥ Śrī bhagavate 
Rāmakṛṣṇāya namo namaḥ
Oṁ  namaḥ Śrī bhagavate 
Rāmakṛṣṇāya namo namaḥ
Hino composto pelo Swami Vivekananda para Sri Ramakrishna.
03 - Sarvamangala māngalye
Oṁ sarva-maṅgala-māṅgalye śive sarvārtha-sādhike
Śaraṇye tryaṁbake gaurī nārāyaṇi namo’stu te!

Sṛṣṭi sthiti vināśānāṁ śākti-bhūte sanātanī;
Gunāśrāye guṇamāye nārāyaṇi namo’stu te!

Śaraṇāgata dīnārta paritrāṇa parāyaṇe,
Sarvasyārti-hare devī nārāyaṇi namo’stu te!

Jāya Nārāyaṇi namo’stu te!
Jāya Nārāyaṇi namo’stu te!
Jāya Nārāyaṇi namo’stu te!
Jāya Nārāyaṇi namo’stu te!

Jay Śrī Guru Maharāj jī kī jay! 
Jay Mahāmayī kī jay! 
Jay Swāmījī Maharāj jī kī jay! 

Hino tradicional do Devi Mahatmia ou Chandi em honra da Mãe Divina Durga.
04 - Prakritim paramām
Prakṛiti paramām-abhayām varadā
 nararūpa-dharām janatāpa-harām
Śaraṇā-gata sevaka-toṣakariṁ
 praṇamāmi parāṁ jananīṁ jagatāṁ

Guṇa-hīna-sutānaparādha-yutān
 kṛipāyā’dya samuddhara moha-gatān
Taranim bhava-sāgara-pārakarīṁ
 praṇamāmi parāṁ jananīṁ jagatāṁ

Viṣāyaṁ kusumaṁ parihritya sadā
 caraṇām-buruhāmṛta śānti-sudhām
Piba bhṛiṅga-mano bhavaroga-harāṁ
 praṇamāmi parāṁ jananīṁ jagatāṁ

Kṛipām kuru mahādevi suteṣu praṇateṣu ca
Caraṇā-ṣraya dānena kṛipā-mayi namo'stu te

Lajjā-patāvṛṭe nityam sārade Jñāna-dāyike
Pāpebhyo naḥ sadā rakṣa kṛipa-māyi namo'stu te

Rāmakṛṣṇa gata-praṇām tannāma-śravaṇa-priyām
Tadbhāva-rañjitā-kārām praṇamāmi muhur muhuḥ

Pavitraṁ caṛtaṁ yasyāḥ pavitraṁ jīvanaṁ tathā
Pavitratā-svarūpiṇyai tasyai kurmo namo namaḥ

Devīṁ prasannāṁ praṇatārti-hantrīṁ, 
Yogīndra-pūjyām yugadharma-pātrīṁ
Tām Sāradām bhakti-vijñāna-dātrīṁ
dayāsvarūpām praṇamāmi nityam

Snehena badhnāsi mano'smadīyaṁ
doṣān-aseṣān saguṇī-karoṣi
Ahe-tunā no dayase sadoṣān
svāṅke gṛhītvā yadidaṁ vicitram

Prasīda mātar vinayena yāce
nityaṁ bhāva snehavatī suteṣu
Premaika binduṁ ciradagdha-chitte
viṣiñca cittaṁ kuru naḥ suṣāntam

Jananīṁ Sāradāṁ devīṁ 
 Rāmakṛṣnaṁ jagadguruṁ
Pādapadme tāyoḥ ṣritvā 
 praṇamāmi muhur muhuḥ

Composto pelo Swami Abhedananda em hornra a Santa Mãe Sri Sarada Devi