SRI RAM NAM SANKIRTAN

Cânticos à Glória de Sri Rama

Uma bela passagem do Ramayana

Rama é considerado uma encarnação divina, um modelo de vida e transcendência a ser seguido por todos nós.
Naquele tempo, depois de uma luta violenta, onde o chão do campo de batalha cobria-se de sangue, de mortos e feridos, ambos os exércitos inimigos deram-se uma trégua para cuidarem dos feridos e cremarem seus mortos. Sri Rama ordenou que todos os mortos caídos no seu lado do campo fossem cremados com honrarias independentemente do lado por quem lutavam na guerra. Seu irmão Lakshmana não concordava com esta postura de Rama. Segue o diálogo entre estes dois irmão que se amavam de todo coração:

Lakshmana: Irmão, como você pode cremar os corpos de nossos inimigos junto com os de nossos próprios soldados?
Rama: [com seu longo cabelo preto movendo-se ao vento] Lakshmana, eles eram nossos homens e os homens de Ravana quando estavam vivos.  Mas na morte, eles não são mais inimigos.  Eles, todos eles, não merecem uma cremação solene?
Lakshmana: Não é típico de um verdadeiro guerreiro, um verdadeiro kshatriya, ser movido por tal emoção!
Rama: Meu irmão, quando partimos nesta expedição, eu também estava com o coração cheio de raiva e amargura.  Mas em nossa jornada para Lanka, compreendi que todos nós recebemos dos Deuses a preciosa dádiva da vida, e que é mais importante ser um bom ser humano do que ser apenas um bom guerreiro. 
Não viemos nós, todos nós, da mesma fonte?  Rakshas, ​​vanaras, homens, bestas, os pássaros do ar, os peixes do mar? No entanto, alguns de nós, em ignorância, puxam seus arcos e espadas contra seus semelhantes. 
Muitos caíram neste campo de batalha hoje, e muitos mais morrerão antes que a guerra termine. 
E como um kshatriya, continuarei a lutar minhas batalhas. 
Mas quando eu cremar os mortos, rezarei por um mundo de paz, livre de todas as guerras, onde um homem não levante a mão com ira contra o seu próprio irmão.
Lakshmana: Irmão, faltam-me palavras!
01 - Prārthanā

Nānyā Spṛhā Raghupate Hṛdaye’smadīye

Satyaṁ Vadāmi ca Bhavānakhilāntarātmā|

Bhaktiṁ Prayaccha Raghupuṅgava Nirbharāṁ me

Kāmādidoṣarahitaṁ Kuru Mānasaṁ ca||

Om Śrīsītā-lakṣmaṇa-bharata-śatrughna-hanumatsameta-

Śrī-rāmacandra-parabrahmaṇe namaḥ||

02 - Bāla Kāṇḍam

Śuddha Brahma Parātpara Rāma|

Kālātmaka Parameśvara Rāma||


Śeṣatal Pasukha Nidrita Rāma|

Brahmādyamara Prārthita Rāma||


Caṇḍa Kiraṇa Kula Maṇḍana Rāma|

Śrīmad Daśaratha Nandana Rāma||


Kauśalyā Sukha Vardhana Rāma|

Viśvāmitra Priyadhana Rāma||


Ghora Tāṭakā Ghātaka Rāma|

Mārīcādini Pātaka Rāma||


Kauśika Makha Saṁrakṣaka Rāma|

Śrīmad Ahalyoddhāraka Rāma||


Gautama Muni Sampūjita Rāma|

Suramuni Varagaṇa Saṁstuta Rāma||


Nāvika Dhāvita Mṛdupada Rāma|

Mithilā purajana Mohaka Rāma||


Videha Mānasa Rañjaka Rāma|

Tryamba Kakārmuka Bhañjaka Rāma||


Sītārpitavara Mālika Rāma|

Kṛta Vaivāhika Kautuka Rāma||


Bhārgava Darpa Vināśaka Rāma|

Śrīmad Ayodhyā Pālaka Rāma||

03 - Ayodhyā Kāṇḍam

Agaṇita Guṇa Gaṇabhūṣita Rāma|

Avanī Tanayā Kāmita Rāma||


Rākācandra Samānana Rāma|

Pitṛ Vākyāśrita Kānana Rāma||


Priya Guha Viniveditapada Rāma|

Tat kṣālita Nija Mṛdupada Rāma||


Bharadvāja Mukha Nandaka Rāma|

Citra Kūṭādri Niketana Rāma||


Daśaratha Santata Cintita Rāma|

Kaikeyī Tanayārthita Rāma||


Viracita Nija Pitṛkarmaka Rāma|

Bharatārpita Nija Pāduka Rāma||


04 - Araṇya Kāṇḍam

Daṇḍakavana Jana Pāvana Rāma|

Duṣṭa Virādha Vināśana Rāma||


Śara Bhaṅga Sutīkṣṇārcita Rāma|

Agastyanugraha Vardhita Rāma||


Gṛdhrādhipa Saṁsevita Rāma|

Pañcavaṭī Taṭa Susthita Rāma||


Śūrpaṇakhārti Vidhāyaka Rāma|

Khara Dūṣaṇa Mukha Sūdaka Rāma||


Sītāpriya Hariṇānuga Rāma|

Mārīcārti Kṛdāśuga Rāma||


Vinaṣṭa Sītānveṣaka Rāma|

Gṛdhrādhipa Gati Dāyaka Rāma||


Śabarī Datta Phalāśana Rāma|

Kabandha Bāhu Cchedaka Rāma||


05 - Kiṣkindhā Kāṇḍam

Hanumat Sevita Nija Pada Rāma|

Nata Sugrīvā Bhīṣṭada Rāma||


Garvita Vāli Saṁhāraka Rāma|

Vānara Dūta Preṣaka Rāma||

Hitakara Lakṣmaṇa Saṁyuta Rāma|

06 - Sundara Kāṇḍam

Kapivara Santata Saṁsmṛta Rāma||

Tadgati Vighna Dhvaṁsaka Rāma|


Sītāprāṇā Dhāraka Rāma||

Duṣṭa Daśānana Dūṣita Rāma|


Śiṣṭa Hanūmadbhūṣita Rāma||

Sītā Vedita Kākāvana Rāma|


Kṛta Cūḍāmaṇi Darśana Rāma||

Kapivara Vacanāśvāsita Rāma|

07 - Yuddha Kāṇḍam

Rāvaṇa Nidhana Prasthita Rāma||

Vānara Sainya Samāvṛta Rāma|


Śoṣita Saridī Śārthita Rāma||

Vibhīṣaṇābhaya Dāyaka Rāma|


Parvata Setu Nibandhaka Rāma||

KumbhaKarṇa Śiracchedaka Rāma|


Rākṣasa Saṅgha Vimardaka Rāma||

Ahimahi Rāvaṇa Cāraṇa Rāma|


Saṁhṛta Daśa Mukha Rāvaṇa Rāma||

Vidhi Bhava Mukha Sura Saṁstuta Rāma|


Khasthita Daśaratha Vīkṣita Rāma||

Sītā Darśana Modita Rāma|


Abhiṣikta Vibhīṣaṇanata Rāma||

Puṣpaka Yānā Rohaṇa Rāma|


Bharadvājā Bhiniṣevaṇa Rāma||

Bharata Prāṇa Priyakara Rāma|


Sāketa Purī Bhūṣaṇa Rāma||

Sakala Svīya Samānata Rāma|


Ratnala Satpīṭhāsthita Rāma||

Paṭṭābhiṣekālaṅkṛta Rāma|


Pārthiva Kula Sammānita Rāma||

Vibhīṣaṇārpita Raṅgaka Rāma|


Kīśa Kulānugrahakara Rāma||

Sakala Jīva Saṁrakṣaka Rāma|


Samasta Lokādhāraka Rāma||

08 - Uttara Kāṇḍam

Agata Munigaṇa Saṁstuta Rāma|

Viśruta Daśakaṇṭhodbhava Rāma||


Sītāliṅgana Nirvṛta Rāma|

Nīti Surakṣita Janapada Rāma||


Vipinatyājita Janakaja Rāma|

Kāritala Vaṇāsura Vadha Rāma||


Svargata Śambuka Saṁstuta Rāma|

Svatanaya Kuśala Vanandita Rāma||


Aśvamedhakratu Dīkṣita Rāma|

Kālā Vedita Surapada Rāma||


Āyodhyaka Jana Muktida Rāma|

Vidhimukha Vibudhānandaka Rāma||


Tejomaya Nija Rūpaka Rāma|

Saṁsṛti Bandha Vimocaka Rāma||


Dharmasthāpana Tatpara Rāma|

Bhaktiparāyaṇa Muktida Rāma||


Sarva Carācara Pālaka Rāma|

Sarva Bhavāmaya Vāraka Rāma||


Vaikuṇṭhālaya Saṁsthita Rāma|

Nityānanda Padasthita Rāma||


Rāma Rāma Jaya Rājā Rāma|

Rāma RāmaJaya Sītā Rāma||



09 - Mangalam

Bhayahara Mangala Dasaratha Rama
Jaya Jaya Mangala Sita Rama
Mangalakara Jaya Mangala Rama
Sangatha Subha Vibhavodaya Rama
Anandamrutha Varshaka Rama
Asritavatsala Jaya Jaya Rama
Raghupati Raghava Raja Rama
Patitapavana Sita Rama

Ithi Sri Nama Ramayanam Sampurnam ||