Cânticos Védicos
Página II
13 - Yastu avijñānavān
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥
Yastu avijñānavān bhavati ayuktena manasā sadā |
tasya indriyāṇi avaśyāni duṣṭāśvā iva sāratheḥ || 5 ||
00:00
- Yastu-avijñānavān00:00
O intelecto da pessoa que tem uma mente descontrolada,
sem discriminação, para este,
os órgãos dos sentidos estão fora de controle
como os cavalos indomáveis de um cocheiro.
00:00
- Yastu-vijñānavān00:00
Origem do mantra: Katha Upaniṣad 1.3.5
14 - Yastu vijñānavān
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥
yastu vijñānavān bhavati yuktena manasā sadā |
tasya indriyāṇi vaśyāni sadaśvā iva sāratheḥ || 6 ||
O intelecto da pessoa que tem uma mente disciplinada,
com discernimento, para este,
os órgãos dos sentidos estão sob controle
como os bons cavalos de um cocheiro.
Origem do mantra: Katha Upaniṣad 1.3.6