Durga Puja
Durga Puja é uma celebração de adoração à Mãe Divina em sua manifestação como a vitoriosa nos campos de batalha. Do ponto-de-vista simbólico ela representa a nossa energia interior (Shakti) manifestando-se em toda a sua plenitude no mundo, vencendo as inclinações autodestrutivas, nossas fragilidades e necessidades mais complicadas, transformando os desafios da vida em valiosas oportunidades de desenvolvimento da plenitude da Alma.
O cerimonial ocorre entre os meses de Outubro e Novembro. Isto quer dizer que é contado a partir de um calendário lunar. Na ocasião, em nosso centro, é feito um ritual na parte da manhã com cânticos, orações especiais e meditação, oferecimento de flores, guloseimas e presentes.
Você pode trazer flores para a ornamentação do altar, pratos, sobremesas vegetarianos (sem carne e nem ovos) e sucos de frutas para compartilharmos no almoço. Além disso é bastante comum o oferecimento de alguns itens simples, como pentes, perfumes, etc. Estes itens são compartilhados como presentes.
Todas e todos são muito bem-vindos!
You can edit text on your website by double clicking on a text box on your website. Alternatively, when you select a text box a settings menu will appear. your website by double clicking on a text box on your website. Alternatively, when you select a text box
01 - Namo devyai mahādevyai Śivāyai satataṁ namaḥ,
Namaḥ prakṛtyai bhadrāyai niyatāḥ pranatāḥsma tāṁ
02 - Roudrāyai namo nityāyai gauryai dhātryai namo namaḥ
Jyotsnāyai cendu rūpiṇyai sukhāyai satataṁ namaḥ
03 - Kalyāṇyai praṇatā vṛddhyai siddhayai kūrmo namo namaḥ
Nairṛtyai bhūbhṛtāṁ lakṣmyai Śarvaṇyai te namo namaḥ
04 - Durgāyai durgapārāyai, sārāyai sarvakāriṇyai
Khyātyai tathaiva kṛṣṇāyai dhūṁrāyai satataṁ namaḥ
05 - Atisauṁyāti raudrāyai, natāstasyai namo namaḥ
Namo jagat pratiṣṭhāyai, devyai kṛtyai namo namaḥ
06 - Yā Devī sarva bhūteṣu, Viṣnumāyeti śabditā…. (Magia Divina)
Namastasyai Namastasyai Namastasyai namo namaḥ
07 - Yā Devī sarva bhūteṣu, Cetanetyabhidhīyate…. (consciência)
Namastasyai Namastasyai Namastasyai namo namaḥ
08 - Yā Devī sarva bhūteṣu, Buddhirūpeņa saṁsthitā…. (inteligência)
Namastasyai Namastasyai Namastasyai namo namaḥ
09 - Yā Devī sarva bhūteṣu, Nidrārūpeņa saṁsthitā…. (sono)
Namastasyai Namastasyai Namastasyai namo namaḥ
10 - Yā Devī sarva bhūteṣu, Kṣudhārūpeņa saṁsthitā…. (fome)
Namastasyai Namastasyai Namastasyai namo namaḥ
11 - Yā Devī sarva bhūteṣu, Chāyārūpeņa saṁsthitā…. (reflexão)
Namastasyai Namastasyai Namastasyai namo namaḥ
12 - Yā Devī sarva bhūteṣu, Śaktirūpeņa saṁsthitā…. (poder)
Namastasyai Namastasyai Namastasyai namo namaḥ
13 - Yā Devī sarva bhūteṣu, Tṛṣnārūpeņa saṁsthitā…. (sede)
Namastasyai Namastasyai Namastasyai namo namaḥ
14 - Yā Devī sarva bhūteṣu, Kṣāntirūpeņa saṁsthitā…. (paciência)
Namastasyai Namastasyai Namastasyai namo namaḥ
15 - Yā Devī sarva bhūteṣu, Jātirūpeņa saṁsthitā…. (vida)
Namastasyai Namastasyai Namastasyai namo namaḥ
16 - Yā Devī sarva bhūteṣu, Lajjārūpeņa samstitha…. (modéstia)
Namastasyai Namastasyai Namastasyai namo namaḥ
17 - Yā Devī sarva bhūteṣu, Śāntirūpeņa samstitha
Namastasyai Namastasyai Namastasyai namo namaḥ…. (paz)
18 - Yā Devī sarva bhūteṣu, Śraddhārūpeņa saṁsthitā…. (fé)
Namastasyai Namastasyai Namastasyai namo namaḥ
19 - Yā Devī sarva bhūteṣu, Kāntirūpeņa saṁsthitā…. (vontade)
Namastasyai Namastasyai Namastasyai namo namaḥ
20 - Yā Devī sarva bhūteṣu, Lakṣmīrūpeņa saṁsthitā…. (boa fortuna)
Namastasyai Namastasyai Namastasyai namo namaḥ
21 - Yā Devī sarva bhūteṣu, Vŗttirūpeņa saṁsthitā... (atividade)
Namastasyai Namastasyai Namastasyai namo namaḥ
22 - Yā Devī sarva bhūteṣu, Smŗtirūpeņa saṁsthitā…. (memória)
Namastasyai Namastasyai Namastasyai namo namaḥ
23 - Yā Devī sarva bhūteṣu, Dayārūpeņa saṁsthitā …. (compaixão)
Namastasyai Namastasyai Namastasyai namo namaḥ
24 - Yā Devī sarva bhūteṣu, Tuṣṭirūpeņa saṁsthitā…. (contentamento)
Namastasyai Namastasyai Namastasyai namo namaḥ
25 - Yā Devī sarva bhūteṣu, Māṭŗrūpeņa saṁsthitā …. (maternidade)
Namastasyai Namastasyai Namastasyai namo namaḥ
26 - Yā Devī sarva bhūteṣu, Bhrāntirūpeņa saṁsthitā…. (erro)
Namastasyai Namastasyai Namastasyai namo namaḥ
27 - Indriyānāṁ adhiṣṭātri, bhūtānāṁ cākhileṣu yā.... (permeia e governa tudo)
Bhūteṣu satataṁ tasyai, vyāptidevyai namo namaḥ
28 - Citirūpeņa yā kŗtsnaṁ, etad vyāpya sthitā jagat.... (compreensão)
Namastasyai Namastasyai Namastasyai namo namaḥ
Origem: Devi Mahatmyaṁ – Cap V – 69 a 80
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
- saha-nāvavatu -2-00:00
Oṃ
Que sejamos protegidos, professor e aluno, pela revelação do conhecimento
Que sejamos protegidos pela garantia segura dos resultados do conhecimento
Que atinjamos força juntos
Que o nosso estudo nos traga clareza
Que não tenhamos desentendimentos entre nós
Oṃ Paz! Paz! Paz!
Origem do mantra: Taittirīya Upaniṣad na abertura dos capítulos 2 e 3
ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Oṃ
sarve bhavantu sukhinaḥ
sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu
mā kaś-cidduḥ-kha-bhāgbha-vet ||
- sarvebhavantu00:00
Origem do mantra: Bṛhadāraṇyaka Upaniṣad (1.4.14)
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||
brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṁ brahma-karma-samādhinā ||
- Brahmārpaṇaṁ00:00
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्ँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Oṃ bhadraṃ karṇe-bhiḥ śru-ṇuyāma devāḥ |
bhadraṃ paśye-mākṣa-bhir-yajatrāḥ |
sthira-i-ranṅga-i-stuṣṭu-vāgaṃ sastanū-bhiḥ |
vyaśema devahitam yadāyuḥ ||
Oṃ śāntiḥ śāntiḥ śāntiḥ ||
- Oṃ-bhadraṃ-karṇebhiḥ00:00
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणम् त्वमेव ।
त्वमेव सर्वम् मम देव देव ॥
tvam eva mātā ca pitā tvam eva |
tvam eva bandhuś ca sakhā tvam eva |
tvam eva vidyā draviṇaṃ tvam eva |
tvam eva sarvaṃ mama deva-deva ||
- Tvam eva mātā00:00
ॐ मधुवाताऋतायतेमधुक्षरन्तिसिन्धवः|
माध्वीर्नःसन्त्वोषधीः||
मधुनक्तमुतोषसोमधुमतपार्थिवंरजः|
मधुदयौरस्तुनःपिता||
मधुमाननोवनस्पतिर्मधुमानस्तुसूर्यः|
माध्वीर्गावोभवन्तुनः||
ॐमधुॐमधुॐमधु||
Oṃ madhu vātā ṛtāyate madhu-kṣaranti sindhavaḥ |
mādhvīr-naḥ santv-oṣadhīḥ ||
madhu naktam-utoṣaso madhumat pārthivaṁ rajaḥ |
madhu dyaur-astu naḥ pitā ||
madhumān-no vanaspatir-madhumām̐ astu sūryaḥ |
mādhvīr-gāvo bhavantu naḥ ||
Oṃ śāntiḥ śāntiḥ śāntiḥ ||
- Oṃ-madhu-vātā-100:00
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Oṃ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt-purṇamuda-cyate |
pūrṇasya pūrṇa-mādāya pūrṇamevā-vaśiṣyate ||
Oṃ śāntiḥ śāntiḥ śāntiḥ ||
Oṃ
- Oṃ-pūrṇamadaḥ00:00
Oṃ
bhūr-bhuvaḥ-svaḥ
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
Oṃ
- GayatriMantra00:00
Om
Meditamos na glória daquele Ser que produziu este Universo;
Que Ele ilumine nossas mentes
Om
(tradução de Swami Vivekananda)