Durga Puja

Durga Puja é uma celebração de adoração à Mãe Divina em sua manifestação como a vitoriosa nos campos de batalha. Do ponto-de-vista simbólico ela representa a nossa energia interior (Shakti) manifestando-se em toda a sua plenitude no mundo, vencendo as inclinações autodestrutivas, nossas fragilidades e necessidades mais complicadas, transformando os desafios da vida em valiosas oportunidades de desenvolvimento da plenitude da Alma.  

O cerimonial ocorre entre os meses de Outubro e Novembro. Isto quer dizer que é contado a partir de um calendário lunar. Na ocasião, em nosso centro, é feito um ritual na parte da manhã com cânticos, orações especiais e meditação, oferecimento de flores, guloseimas e presentes.

Você pode trazer flores para a ornamentação do altar, pratos, sobremesas vegetarianos (sem carne e nem ovos) e sucos de frutas para compartilharmos no almoço. Além disso é bastante comum o oferecimento de alguns itens simples, como pentes, perfumes, etc. Estes itens são compartilhados como presentes.  

Todas e todos são muito bem-vindos!

Ramakrishna
Santa Mãe
Swamiji
Durga
01 - Salve Ganesha

You can edit text on your website by double clicking on a text box on your website. Alternatively, when you select a text box a settings menu will appear. your website by double clicking on a text box on your website. Alternatively, when you select a text box

01 - Devī Stutih

01 - Namo devyai mahādevyai Śivāyai satataṁ namaḥ, 

Namaḥ prakṛtyai bhadrāyai niyatāḥ pranatāḥsma tāṁ

02 - Roudrāyai namo nityāyai gauryai dhātryai namo namaḥ

Jyotsnāyai cendu rūpiṇyai sukhāyai satataṁ namaḥ

03 - Kalyāṇyai praṇatā vṛddhyai siddhayai kūrmo namo namaḥ
Nairṛtyai bhūbhṛtāṁ lakṣmyai Śarvaṇyai te namo namaḥ

04 - Durgāyai durgapārāyai, sārāyai sarvakāriṇyai

Khyātyai tathaiva kṛṣṇāyai dhūṁrāyai satataṁ namaḥ

05 - Atisauṁyāti raudrāyai, natāstasyai namo namaḥ

Namo jagat pratiṣṭhāyai, devyai kṛtyai namo namaḥ

06 - Yā Devī sarva bhūteṣu, Viṣnumāyeti śabditā…. (Magia Divina)

Namastasyai Namastasyai Namastasyai namo namaḥ

07 - Yā Devī sarva bhūteṣu, Cetanetyabhidhīyate…. (consciência)

Namastasyai Namastasyai Namastasyai namo namaḥ

08 - Yā Devī sarva bhūteṣu, Buddhirūpeņa saṁsthitā…. (inteligência)

Namastasyai Namastasyai Namastasyai namo namaḥ

09 - Yā Devī sarva bhūteṣu, Nidrārūpeņa saṁsthitā…. (sono)

Namastasyai Namastasyai Namastasyai namo namaḥ

10 - Yā Devī sarva bhūteṣu, Kṣudhārūpeņa saṁsthitā…. (fome)

Namastasyai Namastasyai Namastasyai namo namaḥ

11 - Yā Devī sarva bhūteṣu, Chāyārūpeņa saṁsthitā…. (reflexão)
Namastasyai Namastasyai Namastasyai namo namaḥ

12 - Yā Devī sarva bhūteṣu, Śaktirūpeņa saṁsthitā…. (poder)

Namastasyai Namastasyai Namastasyai namo namaḥ

13 - Yā Devī sarva bhūteṣu, Tṛṣnārūpeņa saṁsthitā…. (sede)
Namastasyai Namastasyai Namastasyai namo namaḥ

14 - Yā Devī sarva bhūteṣu, Kṣāntirūpeņa saṁsthitā…. (paciência)
Namastasyai Namastasyai Namastasyai namo namaḥ

15 - Yā Devī sarva bhūteṣu, Jātirūpeņa saṁsthitā…. (vida)
Namastasyai Namastasyai Namastasyai namo namaḥ

16 - Yā Devī sarva bhūteṣu, Lajjārūpeņa samstitha…. (modéstia)
Namastasyai Namastasyai Namastasyai namo namaḥ

17 - Yā Devī sarva bhūteṣu, Śāntirūpeņa samstitha
Namastasyai Namastasyai Namastasyai namo namaḥ…. (paz)

18 - Yā Devī sarva bhūteṣu, Śraddhārūpeņa saṁsthitā…. (fé)
Namastasyai Namastasyai Namastasyai namo namaḥ

19 - Yā Devī sarva bhūteṣu, Kāntirūpeņa saṁsthitā…. (vontade)
Namastasyai Namastasyai Namastasyai namo namaḥ

20 - Yā Devī sarva bhūteṣu, Lakṣmīrūpeņa saṁsthitā…. (boa fortuna)
Namastasyai Namastasyai Namastasyai namo namaḥ

21 - Yā Devī sarva bhūteṣu, Vŗttirūpeņa saṁsthitā... (atividade)
Namastasyai Namastasyai Namastasyai namo namaḥ

22 - Yā Devī sarva bhūteṣu, Smŗtirūpeņa saṁsthitā…. (memória)
Namastasyai Namastasyai Namastasyai namo namaḥ

23 - Yā Devī sarva bhūteṣu, Dayārūpeņa saṁsthitā …. (compaixão)
Namastasyai Namastasyai Namastasyai namo namaḥ

24 - Yā Devī sarva bhūteṣu, Tuṣṭirūpeņa saṁsthitā…. (contentamento)
Namastasyai Namastasyai Namastasyai namo namaḥ

25 - Yā Devī sarva bhūteṣu, Māṭŗrūpeņa saṁsthitā …. (maternidade)
Namastasyai Namastasyai Namastasyai namo namaḥ

26 - Yā Devī sarva bhūteṣu, Bhrāntirūpeņa saṁsthitā…. (erro)
Namastasyai Namastasyai Namastasyai namo namaḥ

27 - Indriyānāṁ adhiṣṭātri, bhūtānāṁ cākhileṣu yā.... (permeia e governa tudo)

Bhūteṣu satataṁ tasyai, vyāptidevyai namo namaḥ

28 - Citirūpeņa yā kŗtsnaṁ, etad vyāpya sthitā jagat.... (compreensão)

Namastasyai Namastasyai Namastasyai namo namaḥ


 


Origem: Devi Mahatmyaṁ – Cap V – 69 a 80

02 - Saha nāvavatu

 सह नाववतु 
सह नौ भुनक्तु 
सह वीर्यं करवावहै 
तेजस्वि नावधीतमस्तु मा विद्विषावहै 
 शान्तिः शान्तिः शान्तिः 

Oṃ
saha nāvavatu |
saha nau bhunaktu |
saha vīryaṃ karavāvahai |
tejasvi nāvadhītamastu mā vidviṣāvahai ||
Oṃ śāntiḥ śāntiḥ śāntiḥ ||
00:00
  • saha-nāvavatu -2-
    00:00

Oṃ

Que sejamos protegidos, professor e aluno, pela revelação do conhecimento

Que sejamos protegidos pela garantia segura dos resultados do conhecimento

Que atinjamos força juntos

Que o nosso estudo nos traga clareza

Que não tenhamos desentendimentos entre nós

Oṃ Paz! Paz! Paz!

Origem do mantra: Taittirīya Upaniṣad na abertura dos capítulos 2 e 3

03 - Sarve bhavantu sukhinaḥ

 सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः 
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत् 
 शान्तिः शान्तिः शान्तिः 

Oṃ

sarve bhavantu sukhinaḥ

sarve santu nirāmayāḥ |

sarve bhadrāṇi paśyantu

mā kaś-cidduḥ-kha-bhāgbha-vet ||

00:00
  • sarvebhavantu
    00:00
Oṃ
Que todos sejam felizes
Que todos sejam livres de doenças
Que todos vejam o que é bom e zelem pelo bem-estar dos outros
Que ninguém sofra

Origem do mantra: Bṛhadāraṇyaka Upaniṣad (1.4.14)

04 - Brahmārpaṇaṁ

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam | 

brahmaiva tena gantavyaṁ brahma-karma-samādhinā ||

00:00
  • Brahmārpaṇaṁ
    00:00
Para aqueles que estão completamente absortos na consciência de Brahman, A oblação é Brahman, a concha com a qual é oferecida é Brahman, O ato de oferecer é Brahman, e o fogo sacrificial também é Brahman. Tais pessoas, que vêem tudo como Brahman, facilmente O alcançam.
Origem do mantra: Bhagavad-gītā 4.24
05 - Oṃ bhadraṃ karṇebhiḥ

 भद्रं कर्णेभिः शृणुयाम देवाः 
भद्रं पश्येमाक्षभिर्यजत्राः 
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः 
व्यशेम देवहितं यदायुः 

 शान्तिः शान्तिः शान्तिः 

Oṃ bhadraṃ karṇe-bhiḥ śru-ṇuyāma devāḥ | 

bhadraṃ paśye-mākṣa-bhir-yajatrāḥ | 

sthira-i-ranṅga-i-stuṣṭu-vāgaṃ sastanū-bhiḥ | 

vyaśema devahitam yadāyuḥ ||

Oṃ śāntiḥ śāntiḥ śāntiḥ ||

00:00
  • Oṃ-bhadraṃ-karṇebhiḥ
    00:00
Oṃ Ó Devas, que possamos ouvir com nossos ouvidos o que é auspicioso. Que possamos ver com nossos olhos o que é auspicioso e adorável. Que possamos orar com firmeza em nossos corpos e mentes. Que possamos oferecer nosso tempo de vida para o serviço de Deus.
Oṃ Paz! Paz! Paz!
Origem do mantra: Muṇḍaka Upaniṣad
06 - Tvam eva mātā

त्वमेव माता  पिता त्वमेव 
त्वमेव बन्धुश्च सखा त्वमेव 
त्वमेव विद्या द्रविणम् त्वमेव 
त्वमेव सर्वम् मम देव देव 

tvam eva mātā ca pitā tvam eva | 

tvam eva bandhuś ca sakhā tvam eva | 

tvam eva vidyā draviṇaṃ tvam eva | 

tvam eva sarvaṃ mama deva-deva ||

00:00
  • Tvam eva mātā
    00:00
Tu verdadeiramente és minha mãe e Tu verdadeiramente és meu pai. Tu verdadeiramente és meu parente e Tu verdadeiramente és meu amigo. Tu verdadeiramente és meu conhecimento e Tu verdadeiramente és minha riqueza. Tu verdadeiramente és meu tudo, meu Deus dos Deuses.
Origem do mantra: Pāṇḍava Gītā
07 - Oṃ madhu vātā ṛtāyate

ॐ मधुवाताऋतायतेमधुक्षरन्तिसिन्धवः|

माध्वीर्नःसन्त्वोषधीः||

मधुनक्तमुतोषसोमधुमतपार्थिवंरजः|

मधुदयौरस्तुनःपिता||

मधुमाननोवनस्पतिर्मधुमानस्तुसूर्यः|

माध्वीर्गावोभवन्तुनः||

मधुमधुमधु|| 

Oṃ madhu vātā ṛtāyate madhu-kṣaranti sindhavaḥ | 

mādhvīr-naḥ santv-oṣadhīḥ || 

madhu naktam-utoṣaso madhumat pārthivaṁ rajaḥ | 

madhu dyaur-astu naḥ pitā || 

madhumān-no vanaspatir-madhumām̐ astu sūryaḥ | 

mādhvīr-gāvo bhavantu naḥ ||

Oṃ śāntiḥ śāntiḥ śāntiḥ ||

00:00
  • Oṃ-madhu-vātā-1
    00:00
Oṃ Para nós que buscamos a verdade e para todos os seres vivos, 
Que os ventos soprem suavemente, 
Que os rios fluam suavemente, 
Que as ervas nos deem doçura. 
Doce seja a noite e o amanhecer, 
Doce seja o próprio pó da terra. 
Que os céus derramem doçura sobre nós, 
Que as árvores, senhoras da floresta, nos tragam doçura. 
Que o sol derrame sua doçura sobre nós. 
Que todas as direções emanem doçura. Oṃ doçura! Om doçura! Om doçura!
Origem do mantra: ṛgveda (1.90.6-9)
08 - Oṃ pūrṇamadaḥ pūrṇamidaṁ

 पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते 
 शान्तिः शान्तिः शान्तिः 

Oṃ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt-purṇamuda-cyate | 

pūrṇasya pūrṇa-mādāya pūrṇamevā-vaśiṣyate || 

Oṃ śāntiḥ śāntiḥ śāntiḥ || 

Oṃ

00:00
  • Oṃ-pūrṇamadaḥ
    00:00
Isto (o manifestado) é Plenitude, aquilo (o não-manifestado) é Plenitude. 
A Plenitude que surge da Plenitude É realmente plena. 
Tirando-se a Plenitude (que é o efeito) da Plenitude (que é a causa), 
somente Plenitude permanece.
Oṃ Paz! Paz! Paz!
Origem do mantra: īśopaniṣad
09 - Oṃ bhūr-bhuvaḥ-svaḥ
ॐ भूर्भुवस्वः ।
तत् सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥

Oṃ

bhūr-bhuvaḥ-svaḥ

tat savitur vareṇyaṃ

bhargo devasya dhīmahi

dhiyo yo naḥ pracodayāt

Oṃ

00:00
  • GayatriMantra
    00:00

Om

Meditamos na glória daquele Ser que produziu este Universo;

Que Ele ilumine nossas mentes

Om

(tradução de Swami Vivekananda)

Origem do mantra: ṛgveda (3.62.10)